Original

श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे ।अमर्षवशमापन्नो दह्येऽहमतथोचितः ॥ २६ ॥

Segmented

श्रियम् तथाविधाम् दृष्ट्वा ज्वलन्तीम् इव पाण्डवे अमर्ष-वशम् आपन्नो दह्ये ऽहम् अ तथा उचितः

Analysis

Word Lemma Parse
श्रियम् श्री pos=n,g=f,c=2,n=s
तथाविधाम् तथाविध pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
दह्ये दह् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
तथा तथा pos=i
उचितः उचित pos=a,g=m,c=1,n=s