Original

तथा हि रत्नान्यादाय विविधानि नृपा नृपम् ।उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः ॥ २५ ॥

Segmented

तथा हि रत्नानि आदाय विविधानि नृपा नृपम् उपतिष्ठन्ति कौन्तेयम् वैश्या इव कर-प्रदाः

Analysis

Word Lemma Parse
तथा तथा pos=i
हि हि pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
विविधानि विविध pos=a,g=n,c=2,n=p
नृपा नृप pos=n,g=m,c=1,n=p
नृपम् नृप pos=n,g=m,c=2,n=s
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
वैश्या वैश्य pos=n,g=m,c=1,n=p
इव इव pos=i
कर कर pos=n,comp=y
प्रदाः प्रद pos=a,g=m,c=1,n=p