Original

दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना ।क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति ॥ २३ ॥

Segmented

दह्यमाना हि राजानः पाण्डव-उत्थेन वह्निना क्षान्तवन्तो ऽपराधम् तम् को हि तम् क्षन्तुम् अर्हति

Analysis

Word Lemma Parse
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
उत्थेन उत्थ pos=a,g=m,c=3,n=s
वह्निना वह्नि pos=n,g=m,c=3,n=s
क्षान्तवन्तो क्षम् pos=va,g=m,c=1,n=p,f=part
ऽपराधम् अपराध pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
क्षन्तुम् क्षम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat