Original

तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल ।यथा शक्रस्य देवेषु तथाभूतं महाद्युते ॥ २० ॥

Segmented

तम् च यज्ञम् तथाभूतम् दृष्ट्वा पार्थस्य मातुल यथा शक्रस्य देवेषु तथा भूतम् महा-द्युति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
तथाभूतम् तथाभूत pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
मातुल मातुल pos=n,g=m,c=8,n=s
यथा यथा pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
देवेषु देव pos=n,g=m,c=7,n=p
तथा तथा pos=i
भूतम् भू pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s