Original

तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः ।न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥ २ ॥

Segmented

तस्याम् दिव्यान् अभिप्रायान् ददर्श कुरु-नन्दनः न दृष्ट-पूर्वाः ये तेन नगरे नागसाह्वये

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
अभिप्रायान् अभिप्राय pos=n,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वाः पूर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
नगरे नगर pos=n,g=n,c=7,n=s
नागसाह्वये नागसाह्वय pos=n,g=n,c=7,n=s