Original

दुर्योधन उवाच ।दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् ।जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ॥ १९ ॥

Segmented

दुर्योधन उवाच दृष्ट्वा इमाम् पृथिवीम् कृत्स्नाम् युधिष्ठिर-वश-अनुगाम् जिताम् अस्त्र-प्रतापेन श्वेताश्वस्य महात्मनः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
वश वश pos=n,comp=y
अनुगाम् अनुग pos=a,g=f,c=2,n=s
जिताम् जि pos=va,g=f,c=2,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
प्रतापेन प्रताप pos=n,g=m,c=3,n=s
श्वेताश्वस्य श्वेताश्व pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s