Original

अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत ।दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि ॥ १८ ॥

Segmented

अनेकाग्रम् तु तम् दृष्ट्वा शकुनिः प्रत्यभाषत दुर्योधन कुतोमूलम् निःश्वसन्न् इव गच्छसि

Analysis

Word Lemma Parse
अनेकाग्रम् अनेकाग्र pos=a,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शकुनिः शकुनि pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
कुतोमूलम् कुतोमूल pos=a,g=n,c=2,n=s
निःश्वसन्न् निःश्वस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
गच्छसि गम् pos=v,p=2,n=s,l=lat