Original

प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा ।नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ॥ १७ ॥

Segmented

प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनः तदा न अभ्यभाषत् सुबल-जम् भाषमाणम् पुनः पुनः

Analysis

Word Lemma Parse
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
अभ्यभाषत् अभिभाष् pos=v,p=3,n=s,l=lan
सुबल सुबल pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
भाषमाणम् भाष् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i