Original

स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन् ।श्रियं च तामनुपमां धर्मराजस्य धीमतः ॥ १६ ॥

Segmented

स तु गच्छन्न् अनेकाग्रः सभाम् एव अनुचिन्तयन् श्रियम् च ताम् अनुपमाम् धर्मराजस्य धीमतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
अनेकाग्रः अनेकाग्र pos=a,g=m,c=1,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
एव एव pos=i
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अनुपमाम् अनुपम pos=a,g=f,c=2,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s