Original

पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् ।कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ॥ १४ ॥

Segmented

पार्थान् सु मनसः दृष्ट्वा पार्थिवान् च वश-अनुगान् कृत्स्नम् च अपि हितम् लोकम् आकुमारम् कुरु-उद्वह

Analysis

Word Lemma Parse
पार्थान् पार्थ pos=n,g=m,c=2,n=p
सु सु pos=i
मनसः मनस् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
pos=i
वश वश pos=n,comp=y
अनुगान् अनुग pos=a,g=m,c=2,n=p
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
हितम् हित pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
आकुमारम् आकुमारम् pos=i
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s