Original

अप्रहृष्टेन मनसा राजसूये महाक्रतौ ।प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ॥ १२ ॥

Segmented

अ प्रहृष्टेन मनसा राजसूये महा-क्रतौ प्रेक्ष्य ताम् अद्भुताम् ऋद्धिम् जगाम गजसाह्वयम्

Analysis

Word Lemma Parse
pos=i
प्रहृष्टेन प्रहृष् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
अद्भुताम् अद्भुत pos=a,g=f,c=2,n=s
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
गजसाह्वयम् गजसाह्वय pos=n,g=n,c=2,n=s