Original

एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते ।पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ॥ ११ ॥

Segmented

एवम् प्रलम्भान् विविधान् प्राप्य तत्र विशाम् पते पाण्डवेय-अभ्यनुज्ञातः ततस् दुर्योधनो नृपः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रलम्भान् प्रलम्भ pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पाण्डवेय पाण्डवेय pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s