Original

द्वारं च विवृताकारं ललाटेन समाहनत् ।संवृतं चेति मन्वानो द्वारदेशादुपारमत् ॥ १० ॥

Segmented

द्वारम् च विवृत-आकारम् ललाटेन समाहनत् संवृतम् च इति मन्वानो द्वार-देशात् उपारमत्

Analysis

Word Lemma Parse
द्वारम् द्वार pos=n,g=n,c=2,n=s
pos=i
विवृत विवृ pos=va,comp=y,f=part
आकारम् आकार pos=n,g=n,c=2,n=s
ललाटेन ललाट pos=n,g=n,c=3,n=s
समाहनत् समाहन् pos=v,p=3,n=s,l=lun
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
pos=i
इति इति pos=i
मन्वानो मन् pos=va,g=m,c=1,n=s,f=part
द्वार द्वार pos=n,comp=y
देशात् देश pos=n,g=m,c=5,n=s
उपारमत् उपरम् pos=v,p=3,n=s,l=lan