Original

अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् ।पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ॥ ९ ॥

Segmented

अश्वमेधे हयम् मेध्यम् उत्सृष्टम् रक्षिभिः वृतम् पितुः मे यज्ञ-विघ्न-अर्थम् अहरत् पाप-निश्चयः

Analysis

Word Lemma Parse
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
हयम् हय pos=n,g=m,c=2,n=s
मेध्यम् मेध्य pos=a,g=m,c=2,n=s
उत्सृष्टम् उत्सृज् pos=va,g=m,c=2,n=s,f=part
रक्षिभिः रक्षिन् pos=a,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
विघ्न विघ्न pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहरत् हृ pos=v,p=3,n=s,l=lan
पाप पाप pos=a,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s