Original

क्रीडतो भोजराजन्यानेष रैवतके गिरौ ।हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा ॥ ८ ॥

Segmented

क्रीडतो भोज-राजन्यान् एष रैवतके गिरौ हत्वा बद्ध्वा च तान् सर्वान् उपायात् स्व-पुरम् पुरा

Analysis

Word Lemma Parse
क्रीडतो क्रीड् pos=va,g=m,c=2,n=p,f=part
भोज भोज pos=n,comp=y
राजन्यान् राजन्य pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
रैवतके रैवतक pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
बद्ध्वा बन्ध् pos=vi
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उपायात् उपाय pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
पुरा पुरा pos=i