Original

प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् ।अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः ॥ ७ ॥

Segmented

प्राग्ज्योतिष-पुरम् यातान् अस्माञ् ज्ञात्वा नृशंस-कृत् अदहद् द्वारकाम् एष स्वस्रीयः सन् नराधिपाः

Analysis

Word Lemma Parse
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
यातान् या pos=va,g=m,c=2,n=p,f=part
अस्माञ् मद् pos=n,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
नृशंस नृशंस pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
अदहद् दह् pos=v,p=3,n=s,l=lan
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
स्वस्रीयः स्वस्रीय pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
नराधिपाः नराधिप pos=n,g=m,c=1,n=p