Original

गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप ।एको दुर्योधनो राजा शकुनिश्चापि सौबलः ।तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ ॥ ६० ॥

Segmented

गते द्वारवतीम् कृष्णे सात्वत-प्रवरे नृप एको दुर्योधनो राजा शकुनिः च अपि सौबलः तस्याम् सभायाम् दिव्यायाम् ऊषतुः तौ नर-ऋषभौ

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
सात्वत सात्वत pos=n,comp=y
प्रवरे प्रवर pos=a,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
एको एक pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
दिव्यायाम् दिव्य pos=a,g=f,c=7,n=s
ऊषतुः वस् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d