Original

एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः ।सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् ॥ ६ ॥

Segmented

एष नः शत्रुः अत्यन्तम् पार्थिवाः सात्वती-सुतः सात्वतानाम् नृशंस-आत्मा न हितो ऽनपकारिणाम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अत्यन्तम् अत्यन्तम् pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=8,n=p
सात्वती सात्वती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
सात्वतानाम् सात्वत pos=n,g=m,c=6,n=p
नृशंस नृशंस pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
हितो हित pos=a,g=m,c=1,n=s
ऽनपकारिणाम् अनपकारिन् pos=a,g=m,c=6,n=p