Original

कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ ।अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ॥ ५९ ॥

Segmented

कृत्वा परस्परेण एवम् संविदम् कृष्ण-पाण्डवौ अन्योन्यम् समनुज्ञाप्य जग्मतुः स्व-गृहान् प्रति

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
परस्परेण परस्पर pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
संविदम् संविद् pos=n,g=f,c=2,n=s
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समनुज्ञाप्य समनुज्ञापय् pos=vi
जग्मतुः गम् pos=v,p=3,n=d,l=lit
स्व स्व pos=a,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
प्रति प्रति pos=i