Original

अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते ।पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ।बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः ॥ ५८ ॥

Segmented

अप्रमत्तः स्थितो नित्यम् प्रजाः पाहि विशाम् पते पर्जन्यम् इव भूतानि महा-द्रुमम् इव अण्डजाः बान्धवाः त्वा उपजीवन्तु सहस्राक्षम् इव अमराः

Analysis

Word Lemma Parse
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पाहि पा pos=v,p=2,n=s,l=lot
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
इव इव pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
इव इव pos=i
अण्डजाः अण्डज pos=n,g=m,c=1,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
उपजीवन्तु उपजीव् pos=v,p=3,n=p,l=lot
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p