Original

ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः ।अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ ५७ ॥

Segmented

ततो मुहूर्तम् संगृह्य स्यन्दन-प्रवरम् हरिः अब्रवीत् पुण्डरीकाक्षः कुन्ती-पुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
संगृह्य संग्रह् pos=vi
स्यन्दन स्यन्दन pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुण्डरीकाक्षः पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s