Original

उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् ।प्रदक्षिणमुपावृत्य समारुह्य महामनाः ।प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ॥ ५५ ॥

Segmented

उपस्थितम् रथम् दृष्ट्वा तार्क्ष्य-प्रवर-केतनम् प्रदक्षिणम् उपावृत्य समारुह्य महा-मनाः प्रययौ पुण्डरीकाक्षः ततस् द्वारवतीम् पुरीम्

Analysis

Word Lemma Parse
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तार्क्ष्य तार्क्ष्य pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
केतनम् केतन pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
उपावृत्य उपावृत् pos=vi
समारुह्य समारुह् pos=vi
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
पुण्डरीकाक्षः पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s