Original

ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् ।योजयित्वा महाराज दारुकः प्रत्युपस्थितः ॥ ५४ ॥

Segmented

ततो मेघ-वर-प्रख्यम् स्यन्दनम् वै सु कल्पितम् योजयित्वा महा-राज दारुकः प्रत्युपस्थितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मेघ मेघ pos=n,comp=y
वर वर pos=a,comp=y
प्रख्यम् प्रख्य pos=a,g=n,c=2,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
वै वै pos=i
सु सु pos=i
कल्पितम् कल्पय् pos=va,g=n,c=2,n=s,f=part
योजयित्वा योजय् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दारुकः दारुक pos=n,g=m,c=1,n=s
प्रत्युपस्थितः प्रत्युपस्था pos=va,g=m,c=1,n=s,f=part