Original

निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान् ।स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ॥ ५३ ॥

Segmented

निष्क्रम्य अन्तःपुरात् च एव युधिष्ठिर-सहायवान् स्नातः च कृत-जप्यः च ब्राह्मणान् स्वस्ति वाच्य च

Analysis

Word Lemma Parse
निष्क्रम्य निष्क्रम् pos=vi
अन्तःपुरात् अन्तःपुर pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
pos=i
कृत कृ pos=va,comp=y,f=part
जप्यः जप्य pos=n,g=m,c=1,n=s
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाच्य वाचय् pos=vi
pos=i