Original

अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे ।सुभद्रां द्रौपदीं चैव सभाजयत केशवः ॥ ५२ ॥

Segmented

अनुज्ञातः त्वया च अहम् द्वारकाम् गन्तुम् उत्सहे सुभद्राम् द्रौपदीम् च एव सभाजयत केशवः

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
गन्तुम् गम् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
सभाजयत सभाजय् pos=v,p=3,n=s,l=lan
केशवः केशव pos=n,g=m,c=1,n=s