Original

एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः ।उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान् ॥ ५ ॥

Segmented

एवम् उक्ते ततः कृष्णो मृदु-पूर्वम् इदम् वचः उवाच पार्थिवान् सर्वान् तद्-समक्षम् च पाण्डवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ततः ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
मृदु मृदु pos=a,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् तद् pos=n,comp=y
समक्षम् समक्ष pos=a,g=n,c=2,n=s
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p