Original

न वयं त्वामृते वीर रंस्यामेह कथंचन ।अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी ॥ ४९ ॥

Segmented

न वयम् त्वाम् ऋते वीर रंस्याम इह कथंचन अवश्यम् च अपि गन्तव्या त्वया द्वारवती पुरी

Analysis

Word Lemma Parse
pos=i
वयम् मद् pos=n,g=,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
वीर वीर pos=n,g=m,c=8,n=s
रंस्याम रम् pos=v,p=1,n=p,l=lrn
इह इह pos=i
कथंचन कथंचन pos=i
अवश्यम् अवश्यम् pos=i
pos=i
अपि अपि pos=i
गन्तव्या गम् pos=va,g=f,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
द्वारवती द्वारवती pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s