Original

आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन ।राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ॥ ४६ ॥

Segmented

आपृच्छे त्वाम् गमिष्यामि द्वारकाम् कुरु-नन्दन राजसूयम् क्रतु-श्रेष्ठम् दिष्ट्या त्वम् प्राप्तवान् असि

Analysis

Word Lemma Parse
आपृच्छे आप्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
क्रतु क्रतु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat