Original

अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः ।एवं संपूजितास्ते वै जग्मुर्विप्राश्च सर्वशः ॥ ४४ ॥

Segmented

अन्वगच्छन् तथा एव अन्यान् क्षत्रियान् क्षत्रिय-ऋषभाः एवम् सम्पूजिताः ते वै जग्मुः विप्राः च सर्वशः

Analysis

Word Lemma Parse
अन्वगच्छन् अनुगम् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
एव एव pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
एवम् एवम् pos=i
सम्पूजिताः सम्पूजय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
विप्राः विप्र pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i