Original

नकुलः सुबलं राजन्सहपुत्रं समन्वयात् ।द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन् ॥ ४३ ॥

Segmented

नकुलः सुबलम् राजन् सह पुत्रम् समन्वयात् द्रौपदेयाः स सौभद्राः पार्वतीयान् महीपति

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सुबलम् सुबल pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सह सह pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
समन्वयात् समनुया pos=v,p=3,n=s,l=lun
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
सौभद्राः सौभद्र pos=n,g=m,c=1,n=p
पार्वतीयान् पार्वतीय pos=n,g=m,c=2,n=p
महीपति महीपति pos=n,g=m,c=2,n=p