Original

भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः ।यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन् ॥ ४० ॥

Segmented

भ्रातुः वचनम् आज्ञाय पाण्डवा धर्म-चारिणः यथार्हम् नृप-मुख्यान् तान् एकैकम् समनुव्रजन्

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
नृप नृप pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
एकैकम् एकैक pos=n,g=m,c=2,n=s
समनुव्रजन् समनुव्रज् pos=v,p=3,n=p,l=lan