Original

ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् ।अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः ।इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः ॥ ४ ॥

Segmented

ये त्वाम् दासम् अ राजानम् बाल्याद् अर्चन्ति दुर्मतिम् अनर्हम् अर्ह-वत् कृष्ण वध्याः ते इति मे मतिः इति उक्त्वा राज-शार्दूलः तस्थौ गर्जन्न् अमर्षणः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
दासम् दास pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
अर्चन्ति अर्च् pos=v,p=3,n=p,l=lat
दुर्मतिम् दुर्मति pos=a,g=m,c=2,n=s
अनर्हम् अनर्ह pos=a,g=m,c=2,n=s
अर्ह अर्ह pos=a,comp=y
वत् वत् pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
वध्याः वध् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
राज राजन् pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गर्जन्न् गर्ज् pos=va,g=m,c=1,n=s,f=part
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s