Original

श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः ।यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह ॥ ३८ ॥

Segmented

श्रुत्वा तु वचनम् राज्ञाम् धर्मराजो युधिष्ठिरः यथार्हम् पूज्य नृपतीन् भ्रातॄन् सर्वान् उवाच ह

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
पूज्य पूजय् pos=vi
नृपतीन् नृपति pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i