Original

दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो ।आजमीढाजमीढानां यशः संवर्धितं त्वया ।कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ॥ ३६ ॥

Segmented

दिष्ट्या वर्धसि धर्म-ज्ञ साम्राज्यम् प्राप्तवान् विभो आजमीढ-अजमीढानाम् यशः संवर्धितम् त्वया कर्मणा एतेन राज-इन्द्र धर्मः च सु महान् कृतः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
वर्धसि वृध् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
साम्राज्यम् साम्राज्य pos=n,g=n,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s
आजमीढ आजमीढ pos=n,comp=y
अजमीढानाम् अजमीढ pos=n,g=m,c=6,n=p
यशः यशस् pos=n,g=n,c=1,n=s
संवर्धितम् संवर्धय् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part