Original

ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम् ।समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत् ॥ ३५ ॥

Segmented

ततस् तु अवभृथ-स्नातम् धर्मराजम् युधिष्ठिरम् समस्तम् पार्थिवम् क्षत्रम् अभिगम्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
अवभृथ अवभृथ pos=n,comp=y
स्नातम् स्ना pos=va,g=m,c=2,n=s,f=part
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
समस्तम् समस्त pos=a,g=n,c=1,n=s
पार्थिवम् पार्थिव pos=a,g=n,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
अभिगम्य अभिगम् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan