Original

समापयामास च तं राजसूयं महाक्रतुम् ।तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः ।ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः ॥ ३४ ॥

Segmented

समापयामास च तम् राजसूयम् महा-क्रतुम् तम् तु यज्ञम् महा-बाहुः आ समाप्तेः जनार्दनः ररक्ष भगवान् शौरिः शार्ङ्ग-चक्र-गदा-धरः

Analysis

Word Lemma Parse
समापयामास समापय् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
समाप्तेः समाप्ति pos=n,g=f,c=5,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
ररक्ष रक्ष् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
शार्ङ्ग शार्ङ्ग pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s