Original

शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् ।अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ॥ ३३ ॥

Segmented

शान्त-विघ्नः सुख-आरम्भः प्रभू-धन-धान्यवत् अन्नवान् बहु-भक्ष्यः च केशवेन सु रक्षितः

Analysis

Word Lemma Parse
शान्त शम् pos=va,comp=y,f=part
विघ्नः विघ्न pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
आरम्भः आरम्भ pos=n,g=m,c=1,n=s
प्रभू प्रभू pos=va,comp=y,f=part
धन धन pos=n,comp=y
धान्यवत् धान्यवत् pos=a,g=m,c=1,n=s
अन्नवान् अन्नवत् pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
भक्ष्यः भक्ष्य pos=n,g=m,c=1,n=s
pos=i
केशवेन केशव pos=n,g=m,c=3,n=s
सु सु pos=i
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part