Original

ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् ।यूनां प्रीतिकरो राजन्संबभौ विपुलौजसः ॥ ३२ ॥

Segmented

ततः स कुरु-राजस्य क्रतुः सर्व-समृद्धिमान् यूनाम् प्रीति-करः राजन् संबभौ विपुल-ओजसः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
समृद्धिमान् समृद्धिमत् pos=a,g=m,c=1,n=s
यूनाम् युवन् pos=n,g=m,c=6,n=p
प्रीति प्रीति pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संबभौ सम्भा pos=v,p=3,n=s,l=lit
विपुल विपुल pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s