Original

चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम् ।अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः ॥ ३१ ॥

Segmented

चेदीनाम् आधिपत्ये च पुत्रम् अस्य महीपतिम् अभ्यषिञ्चत् तदा पार्थः सह तैः वसुधाधिपैः

Analysis

Word Lemma Parse
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
आधिपत्ये आधिपत्य pos=n,g=n,c=7,n=s
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
महीपतिम् महीपति pos=n,g=m,c=2,n=s
अभ्यषिञ्चत् अभिषिच् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
वसुधाधिपैः वसुधाधिप pos=n,g=m,c=3,n=p