Original

पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम् ।दमघोषात्मजं वीरं संसाधयत मा चिरम् ।तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ॥ ३० ॥

Segmented

पाण्डवः तु अब्रवीत् भ्रातॄन् सत्कारेण महीपतिम् दमघोष-आत्मजम् वीरम् संसाधयत माचिरम् तथा च कृतवन्तः ते भ्रातुः वै शासनम् तदा

Analysis

Word Lemma Parse
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सत्कारेण सत्कार pos=n,g=m,c=3,n=s
महीपतिम् महीपति pos=n,g=m,c=2,n=s
दमघोष दमघोष pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
संसाधयत संसाधय् pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i
तथा तथा pos=i
pos=i
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वै वै pos=i
शासनम् शासन pos=n,g=n,c=2,n=s
तदा तदा pos=i