Original

सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा ।नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ॥ ३ ॥

Segmented

सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा नृपतीन् समतिक्रम्य यैः अ राजा त्वम् अर्चितः

Analysis

Word Lemma Parse
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
वध्याः वध् pos=va,g=m,c=1,n=p,f=krtya
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सर्वथा सर्वथा pos=i
नृपतीन् नृपति pos=n,g=m,c=2,n=p
समतिक्रम्य समतिक्रम् pos=vi
यैः यद् pos=n,g=m,c=3,n=p
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part