Original

प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः ।ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः ॥ २९ ॥

Segmented

प्रहृष्टाः केशवम् जग्मुः संस्तुवन्तो महा-ऋषयः ब्राह्मणाः च महात्मानः पार्थिवाः च महा-बलाः

Analysis

Word Lemma Parse
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
केशवम् केशव pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
संस्तुवन्तो संस्तु pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p