Original

रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः ।केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन् ॥ २८ ॥

Segmented

रहः तु केचिद् वार्ष्णेयम् प्रशशंसुः नराधिपाः केचिद् एव तु संरब्धा मध्यस्थाः तु अपरे ऽभवन्

Analysis

Word Lemma Parse
रहः रहस् pos=n,g=n,c=2,n=s
तु तु pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
एव एव pos=i
तु तु pos=i
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
मध्यस्थाः मध्यस्थ pos=a,g=m,c=1,n=p
तु तु pos=i
अपरे अपर pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan