Original

अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः ।कृष्णेन निहते चैद्ये चचाल च वसुंधरा ॥ २५ ॥

Segmented

अनभ्रे प्रववर्ष द्यौः पपात ज्वलित-अशनिः कृष्णेन निहते चैद्ये चचाल च वसुंधरा

Analysis

Word Lemma Parse
अनभ्रे अनभ्र pos=a,g=n,c=7,n=s
प्रववर्ष प्रवृष् pos=v,p=3,n=s,l=lit
द्यौः दिव् pos=n,g=,c=1,n=s
पपात पत् pos=v,p=1,n=s,l=lit
ज्वलित ज्वल् pos=va,comp=y,f=part
अशनिः अशनि pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
चैद्ये चैद्य pos=n,g=m,c=7,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s