Original

ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् ।ववन्दे तत्तदा तेजो विवेश च नराधिप ॥ २३ ॥

Segmented

ततः कमल-पत्त्र-अक्षम् कृष्णम् लोक-नमस्कृतम् ववन्दे तत् तदा तेजो विवेश च नराधिप

Analysis

Word Lemma Parse
ततः ततस् pos=i
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
नमस्कृतम् नमस्कृ pos=va,g=m,c=2,n=s,f=part
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
तेजो तेजस् pos=n,g=n,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s