Original

ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः ।उत्पतन्तं महाराज गगनादिव भास्करम् ॥ २२ ॥

Segmented

ततस् चेदि-पत्युः देहात् तेजो ऽग्र्यम् ददृशुः नृपाः उत्पतन्तम् महा-राज गगनाद् इव भास्करम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चेदि चेदि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
देहात् देह pos=n,g=n,c=5,n=s
तेजो तेजस् pos=n,g=n,c=2,n=s
ऽग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
नृपाः नृप pos=n,g=m,c=1,n=p
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गगनाद् गगन pos=n,g=n,c=5,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s