Original

तथा ब्रुवत एवास्य भगवान्मधुसूदनः ।व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः ।स पपात महाबाहुर्वज्राहत इवाचलः ॥ २१ ॥

Segmented

तथा ब्रुवत एव अस्य भगवान् मधुसूदनः व्यपाहरत् शिरः क्रुद्धः चक्रेण अमित्र-कर्षणः स पपात महा-बाहुः वज्र-आहतः इव अचलः

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवत ब्रू pos=va,g=m,c=6,n=s,f=part
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
व्यपाहरत् व्यपहृ pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
चक्रेण चक्र pos=n,g=n,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्षणः कर्षण pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s