Original

आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन ।यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ॥ २ ॥

Segmented

आह्वये त्वाम् रणम् गच्छ मया सार्धम् जनार्दन यावद् अद्य निहन्मि त्वाम् सहितम् सर्व-पाण्डवैः

Analysis

Word Lemma Parse
आह्वये आह्वा pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
रणम् रण pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
यावद् यावत् pos=i
अद्य अद्य pos=i
निहन्मि निहन् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p