Original

मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् ।अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन ॥ १९ ॥

Segmented

मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् अन्य-पूर्वाम् स्त्रियम् जातु त्वद् अन्यो मधुसूदन

Analysis

Word Lemma Parse
मन्यमानो मन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
कः pos=n,g=m,c=1,n=s
सत्सु सत् pos=a,g=m,c=7,n=p
पुरुषः पुरुष pos=n,g=m,c=1,n=s
परिकीर्तयेत् परिकीर्तय् pos=v,p=3,n=s,l=vidhilin
अन्य अन्य pos=n,comp=y
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
जातु जातु pos=i
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s