Original

मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् ।विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ॥ १८ ॥

Segmented

मद्-पूर्वाम् रुक्मिणीम् कृष्ण संसत्सु परिकीर्तयन् विशेषतः पार्थिवेषु व्रीडाम् न कुरुषे कथम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
रुक्मिणीम् रुक्मिणी pos=n,g=f,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
संसत्सु संसद् pos=n,g=,c=7,n=p
परिकीर्तयन् परिकीर्तय् pos=va,g=m,c=1,n=s,f=part
विशेषतः विशेषतः pos=i
पार्थिवेषु पार्थिव pos=n,g=m,c=7,n=p
व्रीडाम् व्रीडा pos=n,g=f,c=2,n=s
pos=i
कुरुषे कृ pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i